---------तर्पण----------------------------((-jyotishacharya Dr Umashankar misra-9415087711-)) तृप्ति' 'तर्पण' धातु से 'तर्पण' शब्द है,ऋषियोंं और पितरों को जल की अंजलि तृप्ति, वृहत् तर्पण। तर्पण का अर्थ है-- प्रसन्न करना,पितरों के उद्देश्य से किया जाने वाला जल दान, किसी व्यक्ति के पूर्वज को भले ही किसी अन्य ग्रह पर शरीर ग्रहण करना पड़े ,परन्तु तर्पण प्रणाली का पालन करने से वे अत्यन्त प्रसन्न होते हैं। गृहस्थ का कर्तव्य है कि अपने परिवार के सदस्यों को सुखी रखने के लिए तर्पण द्वारा अपने पूर्वजों को भी प्रसन्न करते हुए तथा उन्हें शान्ति प्रदान करें,अतः श्राद्ध पक्ष में पितरो को तर्पण अवश्य करना चाहिए। तर्पण को छः भागों में विभक्त किया गया है- देव - तर्पण, ऋषि - तर्पण, दिव्य - मानव - तर्पण, दिव्य - पितृ - तर्पण, यम - तर्पण, मनुष्य - पितृ - तर्पण प्रातःकाल संध्योपासना करने के पश्चात् बायें और दायें हाथ की अनामिका उँगली में -- "ऊँ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः। तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्।" इस मन्त्र को पढ़ते हुए पवित्री (पैंती) धारण करें ,फिर हाथ में त्रिकुश,यव(जौ) अक्षत और जल लेकर निम्नाङ्कित रूप से संकल्प पढें--- ॐ विष्णवे नम:ॐ विष्णवे नम:ॐ विष्णवे नम: हरि: ॐ तत्सदद्यैतस्य श्रीब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टार्विशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशे अमुकसंवत्सरे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रोत्पन्न: अमुकशर्मा (वर्मा, गुप्त:) अहं श्रीपरमेश्वरप्रीत्यर्थं देवर्पिमनुष्यपितृतर्पणं करिष्ये। तदनन्तर एक ताँवे अथवा चाँदी के पात्र में श्वेत चन्दन, चावल, सुगन्धित पुष्प और तुलसीदल रखें, फिर उस पात्र के ऊपर एक हाथ या प्रादेशमात्र लम्बे तीन कुश रखें, जिनका अग्रभाग पूर्व की ओर रहे,इसके बाद उस पात्र में तर्पण के लिये जल भर दें,फिर उसमें रखे हुए तीनों कुशों को तुलसी सहित सम्पुटाकार दायें हाथ में लेकर बायें हाथ से उसे ढँक लें और मन्त्र पढ़ते हुए देवताओं का आवाहन करें--- ॐ विश्वेदेवास ऽआगत श्रृणुता म ऽइम, हवम्। एदं वर्हिनिषीदत।। विश्वेदेवा: श्रृणुतेम, हवं मे येऽअन्तरिक्षे यऽउपद्यविष्ठ । येऽअग्निजिह्वाऽउत वा यजत्राऽआसद्यास्मिन्बर्हिषि मादयद्‌ध्वम्।। ॐ आगच्छन्तु महाभागाः, विश्वेदेवा महाबलाः। ये तपर्णेऽत्र विहिताः, सावधाना भवन्तु ते॥ जल में चावल डालकर, कुश-मोटक सीधे ही लेकर ,यज्ञोपवीत सव्य (बायें कन्धे पर) सामान्य स्थिति में रखकर, तर्पण के समय अंजलि में जल भरकर सभी अँगुलियों के अग्र भाग के सहारे अपिर्त करें,इसे देवतीर्थ मुद्रा कहते हैं, प्रत्येक देवशक्ति के लिए एक-एक अंजलि जल डालेंं, पूर्वार्भमुख होकर देते चलें--- ॐ ब्रह्मादयो देवाः आगच्छन्तु गृह्णन्तु एतान् जलाञ्जलीन्। ॐ ब्रह्म तृप्यताम्। ॐ विष्णुस्तृप्यताम्। ॐ रुद्रस्तृप्यताम्। ॐ प्रजापतितृप्यताम्। ॐ देवास्तृप्यताम्। ॐ छन्दांसि तृप्यन्ताम्। ॐ वेदास्तृप्यन्ताम्। ॐ ऋषयस्तृप्यन्ताम्। ॐ पुराणाचायार्स्तृप्यन्ताम्। ॐ गन्धवार्स्तृप्यन्ताम्। ॐ इतराचायार्स्तृप्यन्ताम्। ॐ संवत्सरः सावयवस्तृप्यन्ताम्। ॐ देव्यस्तृप्यन्ताम्। ॐ अप्सरसस्तृप्यन्ताम्। ॐ देवानुगास्तृप्यन्ताम्। ॐ नागास्तृप्यन्ताम्। ॐ सागरास्तृप्यन्ताम्। ॐ पवर्ता स्तृप्यन्ताम्। ॐ सरितस्तृप्यन्ताम्। ॐ मनुष्यास्तृप्यन्ताम्। ॐ यक्षास्तृप्यन्ताम्। ॐ रक्षांसि तृप्यन्ताम्। ॐ पिशाचास्तृप्यन्ताम्। ॐ सुपणार्स्तृप्यन्ताम्। ॐ भूतानि तृप्यन्ताम्। ॐ पशवस्तृप्यन्ताम्। ॐ वनस्पतयस्तृप्यन्ताम्। ॐ ओषधयस्तृप्यन्ताम्। ॐ भूतग्रामः चतुविर्धस्तृप्यन्ताम्। ऋषियों को भी देवताओं की तरह देवतीर्थ से एक-एक बार अंजलि जल देना चाहिए--- मरीच्यादि दशऋषयः आगच्छन्तु गृह्णन्तु एतान्जलाञ्जलीन्। ॐ मरीचिस्तृप्याताम्। ॐ अत्रिस्तृप्यताम्। ॐ अंगिराः तृप्यताम्। ॐ पुलस्त्यस्तृप्यताम्। ॐ वसिष्ठस्तृप्यताम्।ॐ क्रतुस्तृप्यताम्। ॐ वसिष्ठस्तृप्यताम्। ॐ प्रचेतास्तृप्यताम्। ॐ भृगुस्तृप्यताम्। ॐ नारदस्तृप्यताम्। इसके बाद जनेऊ कण्ठ की माला की तरह रखकर कुश हाथों में आड़े कर लेकर,कुशों के मध्य भाग से जल दें अंजलि में जल भरकर कनिष्ठा (छोटी उँगली) की जड़ के पास से जल छोड़ें, इसे प्राजापत्य तीर्थ मुद्रा कहते हैं। प्रत्येक सम्बोधन के साथ दो-दो अंजलि जल दें--- ॐ सनकादयः दिव्यमानवाः आगच्छन्तु गृह्णन्तु एतान्जलाञ्जलीन्। ॐ सनकस्तृप्याताम्॥ ॐ सनन्दनस्तृप्यताम्॥ ॐ सनातनस्तृप्यताम्॥ ॐ कपिलस्तृप्यताम्॥ ॐ आसुरिस्तृप्यताम् ॥ ॐ वोढुस्तृप्यताम्॥ ॐ पञ्चशिखस्तृप्यताम्॥ ऋषि एवं दिव्य मानवों की तरह ही श्रद्धापूवर्क करना चाहिए,इसके लिए दक्षिणाभिमुख हों,वामजानु (बायाँ घुटना मोड़कर बैठें) जनेऊ अपसव्य (दाहिने कन्धे पर सामान्य से उल्टी स्थिति में) रखकर कुशा दुहरा करके जल में तिल डालकर,अंजलि में जल लेकर दाहिने हाथ के अँगूठे के सहारे जल गिराएँ, इसे पितृ तीर्थ मुद्रा कहते हैं,प्रत्येक पितृ को तीन-तीन अंजलि जल दें--- ॐ कव्यवाडादयो दिव्यपितरः आगच्छन्तु गृह्णन्तु एतान् जलाञ्जलिन्। ॐ कव्यवाडनलस्तृप्यताम्। इदं सतिलं जलं (गंगाजलं वा) तस्मै स्वाधा नमः।। ॐ सोमस्तृप्यताम्, इदं सतिलं जलं (गंगाजलं वा) तस्मै स्वाधा नमः।। ॐ यमस्तृप्यताम्, इदं सतिलं जलं (गंगाजलं वा) तस्मै स्वाधा नमः॥ ॐ अयर्मा स्तृप्यताम्। इदं सतिलं जलं (गंगाजलं वा) तस्मै स्वाधा नमः॥ ॐ अग्निष्वात्ताः पितरस्तृप्यताम्। इदं सतिलं जलं (गंगाजलं वा) तेभ्यः स्वाधा नमः॥ ॐ सोमपाः पितरस्तृप्यताम्। इदं सतिलं जलं (गंगाजलं वा) तेभ्यः स्वाधा नमः॥ ॐ बहिर्षदः पितरस्तृप्यताम्। इदं सतिलं जलं (गंगाजलं वा) तेभ्यः स्वाधा नमः॥ इसके बाद अपने परिवार से सम्बन्धित दिवंगत नर-नारियों का क्रम आता है, पहले स्वगोत्रियों को तीन-तीन.बार तर्पण करना चाहिए --- अमुक गोत्रोत्पन्नाः अस्मत् पितरः आगच्छन्तु गृह्णन्तु एतान् जलाञ्जलीन्। अस्मत्पिता (पिता) अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः।। अस्मत्पितामह (दादा) अमुकशर्मा अमुक गोत्रो रुद्ररूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः। अस्मत्प्रपितामहः (परदादा) अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मन्माता (माता) अमुकी देवी अमुक गोत्रा गायत्रीरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्पितामही (दादी) अमुकी देवी अमुक गोत्रा सावित्रीरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्प्रत्पितामही (परदादी) अमुकी देवी अमुक गोत्रा लक्ष्मीरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नम॥ अस्मत्सापतनमाता (सौतेली माँ) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ इसके बाद द्वितीय गोत्र मातामह आदि का तर्पण करना चाहिए ,यहाँ यह भी पहले की भाँति निम्नलिखित वाक्यों को तीन-तीन बार पढ़कर तिल सहित जल की तीन - तीन अंजलियाँ पितृतीर्थ से दें - अस्मन्मातामहः (नाना) अमुकशर्मा अमुकगोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मत्प्रमातामहः (परनाना) अमुकशर्मा अमुकगोत्रो रुद्ररूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः।। अस्मद्वृद्धप्रमातामहः (बूढ़े परनाना) अमुकशर्मा अमुकगोत्रो आदित्यरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मन्मातामही (नानी) अमुकी देवी अमुक गोत्रा लक्ष्मीरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्प्रमातामही (परनानी) अमुकी देवी अमुक गोत्रा रुद्ररूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मद्वृद्धप्रमातामही (बूढ़ी परनानी) अमुकी देवी अमुक गोत्रा आदित्यारूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ इसके बाद जिनको आवश्यक है,उनके लिए तर्पण करना चाहिए - अस्मत्पतनी अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्सुतः (बेटा)अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्कन्याः (बेटी) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः अस्मत्पितृव्यः(चाचा)अमुकशर्मा अमुकसगोत्रो वुसरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मन्मातुलः (मामा) अमुकशर्मा अमुक गोत्रो वुसरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मद्भ्राता (अपना भाई) अमुकशर्मा अमुक गोत्रो वुसरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मत्सापतनभ्राता (सौतेला भाई) अमुकशर्मा अमुकसगोत्रो वुसरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मत्पितृभगिनी (बुआ) अमुकी देवी अमुक सगोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मान्मातृभगिनी (मौसी) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मदात्मभगिनी (अपनी बहिन) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत्सापतनभगिनी (सौतेली बहिन) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मद श्वशुरः (श्वसुर) अमुकशर्मा अमुकसगोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मद श्वशुरपतनी (सास) अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मद्गुरु अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मद् आचायर्पतनी अमुकी देवी अमुक गोत्रा वसुरूपा तृप्यताम्। इदं सतिलं जलं तस्यै स्वधा नमः॥ अस्मत् शिष्यः अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मत्सखा अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मद् आप्तपुरुषः (सम्मानीय पुरुष) अमुकशर्मा अमुकसगोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ अस्मद् पतिः अमुकशर्मा अमुक गोत्रो वसुरूपस्तृप्यताम्। इदं सतिलं जलं तस्मै स्वधा नमः॥ इसके बाद निम्न मन्त्र से पूर्व विधि से प्राणिमात्र की तुष्टि के लिए जल धार छोड़ें- ॐ देवासुरास्तथा यक्षा, नागा गन्धवर्राक्षसाः। पिशाचा गुह्यकाः सिद्धाः,कूष्माण्डास्तरवः खगाः॥ जलेचरा भूनिलया, वाय्वाधाराश्च जन्तवः। प्रीतिमेते प्रयान्त्वाशु, मद्दत्तेनाम्बुनाखिलाः॥ नरकेषु समस्तेषु, यातनासुु च ये स्थिताः। तेषामाप्यायनायैतद्, दीयते सलिलं मया॥ ये बान्धवाऽबान्धवा वा, येऽन्यजन्मनि बान्धवाः। ते सर्वे तृप्तिमायान्तु, ये चास्मत्तोयकांक्षिणः। आब्रह्मस्तम्बपयर्न्तं, देवषिर्पितृमानवाः। तृप्यन्तु पितरः सर्वे, मातृमातामहादयः॥ अतीतकुलकोटीनां, सप्तद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकाद्, इदमस्तु तिलोदकम्। ये बान्धवाऽबान्धवा वा,येऽन्यजन्मनि बान्धवाः। ते सर्वे तृप्तिमायान्तु, मया दत्तेन वारिणा॥ वस्त्र-निष्पीडन इसके बाद शुद्ध वस्त्र जल में डुबोकर और बाहर लाकर मन्त्र को पढ़ते हुए अपसव्य भाव से अपने बायें भाग में भूमि पर उस वस्त्र को निचोड़ें--- ॐ ये के चास्मत्कुले जाता, अपुत्रा गोत्रिणो मृताः। ते गृह्णन्तु मया दत्तं, वस्त्रनिष्पीडनोदकम्॥ भीष्म तर्पण अन्त में भीष्म तर्पण किया जाता है,ऐसे परमार्थ परायण महामानव, जिन्होंने उच्च उद्देश्यों के लिए अपना वंश चलाने का मोह नहीं किया,भीष्म उनके प्रतिनिधि माने गये हैं, ऐसी सभी श्रेष्ठात्माओं को जलदान दें--- ॐ वैयाघ्रपदगोत्राय, सांकृतिप्रवराय च। गंगापुत्राय भीष्माय, प्रदास्येऽहं तिलोदकम्॥ अपुत्राय ददाम्येतत्, सलिलं भीष्मवमर्णे॥ अर्घ्यदान शुद्ध जल से आचमन एवं प्राणायाम करके यज्ञोपवीत सव्य कर बाएँ कंधे पर करके एक पात्र में शुद्ध जल भरकर उसके मध्यभाग में अनामिका से षड्दल कमल बनावे और उसमे श्वेत चन्दन, अक्षत, पुष्प तथा तुलसीदल छोड़ दे । फिर दूसरे पात्र में चन्दन से षड्दल-कमल बनाकर उसमें पूर्वादि दिशा के क्रम से ब्रह्मादि देवताओं का आवाहन-पूजन करे तथा पहले पात्र के जल से उन पूजित देवताओं के लिये अर्घ्य अर्पण करना चाहिए — ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमत: सुरुचो वेनऽआव: । स बुध्न्याऽउपमाऽअस्य विष्ठा: सतश्च योनिमसतश्च व्विव: ॥ ॐ ब्रह्मणे नम:। ब्रह्माणं पूजयामि ॥ ॐ इदं विष्णु र्विचक्रमे त्रेधा निदधे पदम्।समूढमस्यपाँ सुरे स्वाहा। ॐविष्णवे नम: । विष्णुं पूजयामि ॥ ॐ नमस्ते रुद्र मन्यवऽउतो तऽइषवे नम: ।वाहुभ्यामुत ते नम:।।ॐ रुद्राय नम:। रुद्रं पूजयामि॥ ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात्॥ ॐ सवित्रे नम:। सवितारं पूजयामि॥ ॐ मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम्॥ ॐ मित्राय नम:। मित्रं पूजयामि ॥ ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ ॐ वरुणाय नम: । वरुणं पूजयामि ॥ भगवान सूर्य को अर्घ्य देकर निम्न मन्त्रों को पढ़ते हुए सूर्य को प्रणाम एवं प्रार्थना करे--- ॐ अद्दश्रमस्य केतवो विरश्मयो जनाँ२अनु। भ्राजन्तो ऽअग्नयो वथा । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनि: सूर्याय त्वा भ्राजाय । सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोऽहम्मनुष्येषु भूयासम् ॥ ॐ ह,स: शुचिषद्‌द्वसुरन्तरिक्षसद्धोता व्वेदिषदतिथिर्दुरोणस। नृपद्‌द्वरसद्दतसद्वयोमसदब्जा गोजाऽऋतजाऽअद्रिजाऽऋतं बृहत्॥ इसके पश्चात् दिग्देवताओं को पूर्वादि क्रम से नमस्कार करे--- ‘ॐ इन्द्राय नम:’ प्राच्यै ॥ ‘ॐ अग्नये नम:’ आग्नेय्यै ॥ ‘ॐ यमाय नम:’ दक्षिणायै ॥ ॐ निऋतये नम:’ नैऋत्यै ॥ ‘ॐ वरुणाय नम:’ पश्चिमायै ॥ ‘ॐ वायवे नम: वायव्यै ॥ ॐ सोमाय नम:’ उदीच्यै ॥ ‘ॐ ईशानाय नम:’ ऐशान्यै ॥ ‘ॐ ब्रह्मणे नम:’ ऊर्ध्वायै । ‘ॐ अनन्ताय नम:’ अधरायै ॥ इसके बाद जल में नमस्कार करे-- ॐ ब्रह्मणे नम: । ॐ अग्नये नम: । ॐ पृथिव्यै नम: । ॐ ओषधिभ्यो नम: । ॐ वाचे नम: । ॐ वाचस्पतये नम: । ॐ महद्‌भ्यो नम: । विष्णवे नम: । ॐ अद्‌भ्यो नम: । ॐ अपाम्पतये नम: । ॐ वरुणाय नम: ॥ नीचे लिखे मन्त्र को पढ़कर शुद्ध जल से मुँह धो डाले -- ॐ संवर्चसा पयसा सन्तनूभिरगन्महि मनसा स, शिवेन। त्वष्टा सुदत्रो व्विदधातु रायोऽनुमार्ष्टु तन्वो यद्विलिष्टम। मन्त्रों को पढ़ते हुए देवताओं का विसर्जन करे--- ॐ देवा गातुविदो गातुं वित्त्वा गातुमित। मनसस्पतऽइमं देव यज्ञ, स्वाहा व्वाते धा:॥ अन्त में तर्पण - कर्म भगवान् को समर्पित करे--- अनेन यथाशक्तिकृतेन देवर्षि मनुष्य पितृ तर्पणाख्येन कर्मणा भगवान् मम समस्तपितृस्वरूपी जनार्दनवासुदेव: प्रीयतां न मम। ।।ऊँ विष्णवे नमः, विष्णवे नमः, विष्णवे नमः।।